Original

पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च ।प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च ॥ १३ ॥

Segmented

पाण्डुर-अभ्र-प्रकाशानि दिव्य-माल्य-युतानि च प्रभू-धन-धान्यानि स्त्री-रत्नैः शोभितानि च

Analysis

Word Lemma Parse
पाण्डुर पाण्डुर pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रकाशानि प्रकाश pos=a,g=n,c=2,n=p
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
युतानि युत pos=a,g=n,c=2,n=p
pos=i
प्रभू प्रभू pos=va,comp=y,f=part
धन धन pos=n,comp=y
धान्यानि धान्य pos=n,g=n,c=2,n=p
स्त्री स्त्री pos=n,comp=y
रत्नैः रत्न pos=n,g=n,c=3,n=p
शोभितानि शोभय् pos=va,g=n,c=2,n=p,f=part
pos=i