Original

कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा ।दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः ॥ ११ ॥

Segmented

कुमुदस्य सुषेणस्य तार-जाम्बवन्त् तथा दधिवक्त्रस्य नीलस्य सुपाटल-सुनेत्रयोः

Analysis

Word Lemma Parse
कुमुदस्य कुमुद pos=n,g=m,c=6,n=s
सुषेणस्य सुषेण pos=n,g=m,c=6,n=s
तार तार pos=n,comp=y
जाम्बवन्त् जाम्बवन्त् pos=n,g=m,c=6,n=d
तथा तथा pos=i
दधिवक्त्रस्य दधिवक्त्र pos=n,g=m,c=6,n=s
नीलस्य नील pos=n,g=m,c=6,n=s
सुपाटल सुपाटल pos=n,comp=y
सुनेत्रयोः सुनेत्र pos=n,g=m,c=6,n=d