Original

विद्युन्मालेश्च संपातेः सूर्याक्षस्य हनूमतः ।वीरबाहोः सुबाहोश्च नलस्य च महात्मनः ॥ १० ॥

Segmented

विद्युन्मालेः च सम्पातेः सूर्याक्षस्य हनूमतः वीरबाहोः सुबाहोः च नलस्य च महात्मनः

Analysis

Word Lemma Parse
विद्युन्मालेः विद्युन्मालिन् pos=n,g=m,c=6,n=s
pos=i
सम्पातेः सम्पाति pos=n,g=m,c=6,n=s
सूर्याक्षस्य सूर्याक्ष pos=n,g=m,c=6,n=s
हनूमतः हनुमन्त् pos=n,g=,c=6,n=s
वीरबाहोः वीरबाहु pos=n,g=m,c=5,n=s
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s
pos=i
नलस्य नल pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s