Original

सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः ।प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा ॥ ९ ॥

Segmented

सो अग्रजेन अनुशास्-अर्थः यथावत् पुरुष-ऋषभः प्रविवेश पुरीम् वीरो लक्ष्मणः पर-वीर-हा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अग्रजेन अग्रज pos=n,g=m,c=3,n=s
अनुशास् अनुशास् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरीम् पुरी pos=n,g=f,c=2,n=s
वीरो वीर pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s