Original

नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण ।तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम् ॥ ७ ॥

Segmented

न इदम् अद्य त्वया ग्राह्यम् साधु-वृत्तेन लक्ष्मण ताम् प्रीतिम् अनुवर्तस्व पूर्व-वृत्तम् च संगतम्

Analysis

Word Lemma Parse
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
ग्राह्यम् ग्रह् pos=va,g=n,c=1,n=s,f=krtya
साधु साधु pos=a,comp=y
वृत्तेन वृत्त pos=n,g=m,c=3,n=s
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
अनुवर्तस्व अनुवृत् pos=v,p=2,n=s,l=lot
पूर्व पूर्व pos=n,comp=y
वृत्तम् वृत् pos=va,g=n,c=2,n=s,f=part
pos=i
संगतम् संगत pos=n,g=n,c=2,n=s