Original

न हि वै त्वद्विधो लोके पापमेवं समाचरेत् ।पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः ॥ ६ ॥

Segmented

न हि वै त्वद्विधो लोके पापम् एवम् समाचरेत् पापम् आर्येण यो हन्ति स वीरः पुरुष-उत्तमः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
वै वै pos=i
त्वद्विधो त्वद्विध pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
पापम् पाप pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin
पापम् पाप pos=a,g=m,c=2,n=s
आर्येण आर्य pos=n,g=m,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s