Original

तमात्तबाणासनमुत्पतन्तं निवेदितार्थं रणचण्डकोपम् ।उवच रामः परवीरहन्ता स्ववेक्षितं सानुनयं च वाक्यम् ॥ ५ ॥

Segmented

तम् आत्त-बाणासनम् उत्पतन्तम् निवेदित-अर्थम् रण-चण्ड-कोपम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आत्त आदा pos=va,comp=y,f=part
बाणासनम् बाणासन pos=n,g=m,c=2,n=s
उत्पतन्तम् उत्पत् pos=va,g=m,c=2,n=s,f=part
निवेदित निवेदय् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
चण्ड चण्ड pos=a,comp=y
कोपम् कोप pos=n,g=m,c=2,n=s