Original

तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः ।राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः ॥ ४३ ॥

Segmented

तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः सह बन्धुभिः राजंस् तिष्ठ स्व-समये भव सत्य-प्रतिश्रवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रणम्य प्रणम् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
राजंस् राजन् pos=n,g=m,c=8,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
स्व स्व pos=a,comp=y
समये समय pos=n,g=m,c=7,n=s
भव भू pos=v,p=2,n=s,l=lot
सत्य सत्य pos=a,comp=y
प्रतिश्रवः प्रतिश्रव pos=n,g=m,c=1,n=s