Original

स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः ।व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात् ॥ ४२ ॥

Segmented

स एष राघव-भ्राता लक्ष्मणो वाक्यसारथिः व्यवसाय-रथः प्राप्तस् तस्य रामस्य शासनात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
राघव राघव pos=n,comp=y
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वाक्यसारथिः वाक्यसारथि pos=n,g=m,c=1,n=s
व्यवसाय व्यवसाय pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
प्राप्तस् प्राप् pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
रामस्य राम pos=n,g=m,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s