Original

तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः ।यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः ॥ ४१ ॥

Segmented

तयोः एको धनुष्पाणिः द्वारि तिष्ठति लक्ष्मणः यस्य भीताः प्रवेपन्ते नादान् मुञ्चन्ति वानराः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
एको एक pos=n,g=m,c=1,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
भीताः भी pos=va,g=m,c=1,n=p,f=part
प्रवेपन्ते प्रविप् pos=v,p=3,n=p,l=lat
नादान् नाद pos=n,g=m,c=2,n=p
मुञ्चन्ति मुच् pos=v,p=3,n=p,l=lat
वानराः वानर pos=n,g=m,c=1,n=p