Original

न धारये कोपमुदीर्णवेगं निहन्मि सुग्रीवमसत्यमद्य ।हरिप्रवीरैः सह वालिपुत्रो नरेन्द्रपत्न्या विचयं करोतु ॥ ४ ॥

Segmented

न धारये कोपम् उदीर्ण-वेगम् निहन्मि सुग्रीवम् असत्यम् अद्य हरि-प्रवीरैः सह वालिन्-पुत्रः नरेन्द्र-पत्न्या विचयम् करोतु

Analysis

Word Lemma Parse
pos=i
धारये धारय् pos=v,p=1,n=s,l=lat
कोपम् कोप pos=n,g=m,c=2,n=s
उदीर्ण उदीर्ण pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
असत्यम् असत्य pos=a,g=m,c=2,n=s
अद्य अद्य pos=i
हरि हरि pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
सह सह pos=i
वालिन् वालिन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,comp=y
पत्न्या पत्नी pos=n,g=f,c=3,n=s
विचयम् विचय pos=n,g=m,c=2,n=s
करोतु कृ pos=v,p=3,n=s,l=lot