Original

प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः ।आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम् ॥ ३९ ॥

Segmented

प्रसादयित्वा सुग्रीवम् वचनैः साम-निश्चितैः आसीनम् पर्युपासीनौ यथा शक्रम् मरुत्पतिम्

Analysis

Word Lemma Parse
प्रसादयित्वा प्रसादय् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
वचनैः वचन pos=n,g=n,c=3,n=p
साम सामन् pos=n,comp=y
निश्चितैः निश्चि pos=va,g=n,c=3,n=p,f=part
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
पर्युपासीनौ पर्युपास् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
शक्रम् शक्र pos=n,g=m,c=2,n=s
मरुत्पतिम् मरुत्पति pos=n,g=m,c=2,n=s