Original

प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः ।वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः ॥ ३८ ॥

Segmented

प्लक्षः च एव प्रभावः च मन्त्रिणाव् अर्थ-धर्मयोः वक्तुम् उच्चावचम् प्राप्तम् लक्ष्मणम् तौ शशंसतुः

Analysis

Word Lemma Parse
प्लक्षः प्लक्ष pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
pos=i
मन्त्रिणाव् मन्त्रिन् pos=n,g=m,c=1,n=d
अर्थ अर्थ pos=n,comp=y
धर्मयोः धर्म pos=n,g=m,c=6,n=d
वक्तुम् वच् pos=vi
उच्चावचम् उच्चावच pos=a,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
तौ तद् pos=n,g=m,c=1,n=d
शशंसतुः शंस् pos=v,p=3,n=d,l=lit