Original

अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ ।मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ ॥ ३७ ॥

Segmented

अथ अङ्गद-वचः श्रुत्वा तेन एव च समागतौ मन्त्रिणो वानर-इन्द्रस्य संमत-उदार-दर्शिनः

Analysis

Word Lemma Parse
अथ अथ pos=i
अङ्गद अङ्गद pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
pos=i
समागतौ समागम् pos=va,g=m,c=1,n=d,f=part
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=6,n=s
वानर वानर pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
संमत सम्मन् pos=va,comp=y,f=part
उदार उदार pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=d