Original

तेन शब्देन महता प्रत्यबुध्यत वानरः ।मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः ॥ ३६ ॥

Segmented

तेन शब्देन महता प्रत्यबुध्यत वानरः मद-विह्वल-ताम्र-अक्षः व्याकुल-स्रज्-विभूषणः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
प्रत्यबुध्यत प्रतिबुध् pos=v,p=3,n=s,l=lan
वानरः वानर pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
विह्वल विह्वल pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
व्याकुल व्याकुल pos=a,comp=y
स्रज् स्रज् pos=n,comp=y
विभूषणः विभूषण pos=n,g=m,c=1,n=s