Original

ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम् ।सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः ॥ ३५ ॥

Segmented

ते महा-ओघ-निभम् दृष्ट्वा वज्र-अशनि-सम-स्वनम् सिंह-नादम् समम् चक्रुः लक्ष्मणस्य समीपतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ओघ ओघ pos=n,comp=y
निभम् निभ pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
सम सम pos=n,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
समम् सम pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
समीपतः समीपतस् pos=i