Original

लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत् ।पितुः समीपमागम्य सौमित्रिरयमागतः ॥ ३४ ॥

Segmented

लक्ष्मणस्य वचः श्रुत्वा शोक-आविष्टः ऽङ्गदो ऽब्रवीत् पितुः समीपम् आगम्य सौमित्रिः अयम् आगतः

Analysis

Word Lemma Parse
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
शोक शोक pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
ऽङ्गदो अङ्गद pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पितुः पितृ pos=n,g=m,c=6,n=s
समीपम् समीप pos=n,g=n,c=2,n=s
आगम्य आगम् pos=vi
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part