Original

एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमः ।भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः ॥ ३३ ॥

Segmented

एष राम-अनुजः प्राप्तस् त्वद्-सकाशम् अरिंदमः भ्रातुः व्यसन-संतप्तः द्वारि तिष्ठति लक्ष्मणः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
प्राप्तस् प्राप् pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
व्यसन व्यसन pos=n,comp=y
संतप्तः संतप् pos=va,g=m,c=1,n=s,f=part
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s