Original

सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः ।सुग्रीवः कथ्यतां वत्स ममागमनमित्युत ॥ ३२ ॥

Segmented

सो ऽङ्गदम् रोष-ताम्र-अक्षः संदिदेश महा-यशाः सुग्रीवः कथ्यताम् वत्स मे आगमनम् इत्य् उत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
रोष रोष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
संदिदेश संदिश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
वत्स वत्स pos=n,g=m,c=8,n=s
मे मद् pos=n,g=,c=6,n=s
आगमनम् आगमन pos=n,g=n,c=1,n=s
इत्य् इति pos=i
उत उत pos=i