Original

तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम् ।समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम् ॥ ३१ ॥

Segmented

तम् दीप्तम् इव कालाग्निम् नाग-इन्द्रम् इव कोपितम् समासाद्य अङ्गदः त्रासाद् विषादम् अगमद् भृशम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दीप्तम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
कालाग्निम् कालाग्नि pos=n,g=m,c=2,n=s
नाग नाग pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
कोपितम् कोपय् pos=va,g=m,c=2,n=s,f=part
समासाद्य समासादय् pos=vi
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
त्रासाद् त्रास pos=n,g=m,c=5,n=s
विषादम् विषाद pos=n,g=m,c=2,n=s
अगमद् गम् pos=v,p=3,n=s,l=lun
भृशम् भृशम् pos=i