Original

बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान् ।स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः ॥ ३० ॥

Segmented

बाण-शल्य-स्फुरत्-जिह्वः सायक-आसन-भोगवत् स्व-तेजः-विष-संघातः पञ्चास्य इव पन्नगः

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शल्य शल्य pos=n,comp=y
स्फुरत् स्फुर् pos=va,comp=y,f=part
जिह्वः जिह्वा pos=n,g=m,c=1,n=s
सायक सायक pos=n,comp=y
आसन आसन pos=n,comp=y
भोगवत् भोगवत् pos=a,g=m,c=1,n=s
स्व स्व pos=a,comp=y
तेजः तेजस् pos=n,comp=y
विष विष pos=n,comp=y
संघातः संघात pos=n,g=m,c=1,n=s
पञ्चास्य पञ्चास्य pos=n,g=m,c=1,n=s
इव इव pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s