Original

मतिक्षयाद्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः ।हतोऽग्रजं पश्यतु वालिनं स न राज्यमेवं विगुणस्य देयम् ॥ ३ ॥

Segmented

मति-क्षयतः ग्राम्य-सुखेषु सक्तस् तव प्रसाद-अप्रतिकार-बुद्धिः हतो ऽग्रजम् पश्यतु वालिनम् स न राज्यम् एवम् विगुणस्य देयम्

Analysis

Word Lemma Parse
मति मति pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
ग्राम्य ग्राम्य pos=n,comp=y
सुखेषु सुख pos=n,g=n,c=7,n=p
सक्तस् सञ्ज् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
प्रसाद प्रसाद pos=n,comp=y
अप्रतिकार अप्रतिकार pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽग्रजम् अग्रज pos=n,g=m,c=2,n=s
पश्यतु पश् pos=v,p=3,n=s,l=lot
वालिनम् वालिन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
विगुणस्य विगुण pos=a,g=m,c=6,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya