Original

स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः ।बभूव नरशार्दूलसधूम इव पावकः ॥ २९ ॥

Segmented

स दीर्घ-उष्ण-महा-उच्छ्वासः कोप-संरक्त-लोचनः बभूव नर-शार्दूलः स धूमः इव पावकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
महा महत् pos=a,comp=y
उच्छ्वासः उच्छ्वास pos=n,g=m,c=1,n=s
कोप कोप pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
pos=i
धूमः धूम pos=n,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s