Original

सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान् ।बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः ॥ २८ ॥

Segmented

सुग्रीवस्य प्रमादम् च पूर्वजम् च आर्तम् आत्मवान् बुद्ध्वा कोप-वशम् वीरः पुनः एव जगाम सः

Analysis

Word Lemma Parse
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
pos=i
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
pos=i
आर्तम् आर्त pos=a,g=m,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
बुद्ध्वा बुध् pos=vi
कोप कोप pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
वीरः वीर pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s