Original

ततस्ते हरयः सर्वे प्राकारपरिखान्तरात् ।निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा ॥ २७ ॥

Segmented

ततस् ते हरयः सर्वे प्राकार-परिखा-अन्तरात् निष्क्रम्य उदग्र-सत्त्वाः तु तस्थुः आविष्कृतम् तदा

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
हरयः हरि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राकार प्राकार pos=n,comp=y
परिखा परिखा pos=n,comp=y
अन्तरात् अन्तर pos=n,g=n,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
उदग्र उदग्र pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
तु तु pos=i
तस्थुः स्था pos=v,p=3,n=p,l=lit
आविष्कृतम् आविष्कृ pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i