Original

कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः ।अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम् ॥ २६ ॥

Segmented

कृत्स्नाम् हि कपिभिः व्याप्ताम् द्रुम-हस्तैः महा-बलैः

Analysis

Word Lemma Parse
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
हि हि pos=i
कपिभिः कपि pos=n,g=m,c=3,n=p
व्याप्ताम् व्याप् pos=va,g=f,c=2,n=s,f=part
द्रुम द्रुम pos=n,comp=y
हस्तैः हस्त pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p