Original

दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ २५ ॥

Segmented

दश-नाग-बलाः केचित् केचिद् दश-गुण-उत्तराः केचिन् नाग-सहस्रस्य बभूवुस् तुल्य-विक्रमाः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
नाग नाग pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दश दशन् pos=n,comp=y
गुण गुण pos=n,comp=y
उत्तराः उत्तर pos=a,g=m,c=1,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
बभूवुस् भू pos=v,p=3,n=p,l=lit
तुल्य तुल्य pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p