Original

नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः ।सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः ॥ २४ ॥

Segmented

नख-दंष्ट्र-आयुधाः घोराः सर्वे विकृत-दर्शनाः सर्वे शार्दूल-दर्पाः च सर्वे च विकृत-आननाः

Analysis

Word Lemma Parse
नख नख pos=n,comp=y
दंष्ट्र दंष्ट्र pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शार्दूल शार्दूल pos=n,comp=y
दर्पाः दर्प pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
विकृत विकृ pos=va,comp=y,f=part
आननाः आनन pos=n,g=m,c=1,n=p