Original

ततः सचिवसंदिष्टा हरयो रोमहर्षणाः ।गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा ॥ २३ ॥

Segmented

ततः सचिव-संदिष्टाः हरयो रोमहर्षणाः गिरि-कुञ्जर-मेघ-आभाः नगर्या निर्ययुस् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सचिव सचिव pos=n,comp=y
संदिष्टाः संदिश् pos=va,g=m,c=1,n=p,f=part
हरयो हरि pos=n,g=m,c=1,n=p
रोमहर्षणाः रोमहर्षण pos=a,g=m,c=1,n=p
गिरि गिरि pos=n,comp=y
कुञ्जर कुञ्जर pos=n,comp=y
मेघ मेघ pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
नगर्या नगरी pos=n,g=f,c=5,n=s
निर्ययुस् निर्या pos=v,p=3,n=p,l=lit
तदा तदा pos=i