Original

तारया सहितः कामी सक्तः कपिवृषो रहः ।न तेषां कपिवीराणां शुश्राव वचनं तदा ॥ २२ ॥

Segmented

तारया सहितः कामी सक्तः कपि-वृषः रहः न तेषाम् कपि-वीराणाम् शुश्राव वचनम् तदा

Analysis

Word Lemma Parse
तारया तारा pos=n,g=f,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
कामी कामिन् pos=a,g=m,c=1,n=s
सक्तः सञ्ज् pos=va,g=m,c=1,n=s,f=part
कपि कपि pos=n,comp=y
वृषः वृष pos=n,g=m,c=1,n=s
रहः रहस् pos=n,g=n,c=2,n=s
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
कपि कपि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
शुश्राव श्रु pos=v,p=3,n=s,l=lit
वचनम् वचन pos=n,g=n,c=2,n=s
तदा तदा pos=i