Original

ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः ।क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन् ॥ २१ ॥

Segmented

ततः सुग्रीव-भवनम् प्रविश्य हरि-पुंगवाः क्रोधम् आगमनम् च एव लक्ष्मणस्य न्यवेदयन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुग्रीव सुग्रीव pos=n,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
हरि हरि pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आगमनम् आगमन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
न्यवेदयन् निवेदय् pos=v,p=3,n=p,l=lan