Original

तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः ।कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः ॥ २० ॥

Segmented

तम् ते भय-परीत-अङ्गाः क्रुद्धम् दृष्ट्वा प्लवंगमाः काल-मृत्यु-युगान्त-आभम् शतशो विद्रुता दिशः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
प्लवंगमाः प्लवंगम pos=n,g=m,c=1,n=p
काल काल pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
युगान्त युगान्त pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
शतशो शतशस् pos=i
विद्रुता विद्रु pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p