Original

न वानरः स्थास्यति साधुवृत्ते न मंस्यते कार्यफलानुषङ्गान् ।न भक्ष्यते वानरराज्यलक्ष्मीं तथा हि नाभिक्रमतेऽस्य बुद्धिः ॥ २ ॥

Segmented

न वानरः स्थास्यति साधु-वृत्ते न मंस्यते कार्य-फल-अनुषङ्गान् न भक्ष्यते वानर-राज्य-लक्ष्म्यम् तथा हि न अभिक्रमते ऽस्य बुद्धिः

Analysis

Word Lemma Parse
pos=i
वानरः वानर pos=n,g=m,c=1,n=s
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
साधु साधु pos=a,comp=y
वृत्ते वृत्त pos=n,g=n,c=7,n=s
pos=i
मंस्यते मन् pos=v,p=3,n=s,l=lrt
कार्य कार्य pos=n,comp=y
फल फल pos=n,comp=y
अनुषङ्गान् अनुषङ्ग pos=n,g=m,c=2,n=p
pos=i
भक्ष्यते भज् pos=v,p=3,n=s,l=lrt
वानर वानर pos=n,comp=y
राज्य राज्य pos=n,comp=y
लक्ष्म्यम् लक्ष्मी pos=n,g=f,c=2,n=s
तथा तथा pos=i
हि हि pos=i
pos=i
अभिक्रमते अभिक्रम् pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s