Original

तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणः ।बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः ॥ १९ ॥

Segmented

तान् गृहीत-प्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः बभूव द्विगुणम् क्रुद्धो बहु-इन्धनः इव अनलः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
गृहीत ग्रह् pos=va,comp=y,f=part
प्रहरणान् प्रहरण pos=n,g=m,c=2,n=p
हरीन् हरि pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
तु तु pos=i
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
द्विगुणम् द्विगुण pos=a,g=n,c=2,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s