Original

शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान् ।जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे ॥ १८ ॥

Segmented

शैल-शृङ्गाणि शतशः प्रवृद्धांः च महीरुहान् जगृहुः कुञ्जर-प्रख्याः वानराः पर्वत-अन्तरे

Analysis

Word Lemma Parse
शैल शैल pos=n,comp=y
शृङ्गाणि शृङ्ग pos=n,g=n,c=2,n=p
शतशः शतशस् pos=i
प्रवृद्धांः प्रवृध् pos=va,g=m,c=2,n=p,f=part
pos=i
महीरुहान् महीरुह pos=n,g=m,c=2,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
कुञ्जर कुञ्जर pos=n,comp=y
प्रख्याः प्रख्या pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
पर्वत पर्वत pos=n,comp=y
अन्तरे अन्तर pos=n,g=n,c=7,n=s