Original

शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः ।दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम् ॥ १५ ॥

Segmented

शिलाः च शकलीकुर्वन् पद्भ्याम् गज इव आशु-गः दूरम् एक-पदम् त्यक्त्वा ययौ कार्य-वशात् द्रुतम्

Analysis

Word Lemma Parse
शिलाः शिला pos=n,g=f,c=2,n=p
pos=i
शकलीकुर्वन् शकलीकृ pos=va,g=m,c=1,n=s,f=part
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
गज गज pos=n,g=m,c=1,n=s
इव इव pos=i
आशु आशु pos=a,comp=y
गः pos=a,g=m,c=1,n=s
दूरम् दूर pos=a,g=n,c=2,n=s
एक एक pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
कार्य कार्य pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part