Original

सालतालाश्वकर्णांश्च तरसा पातयन्बहून् ।पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः ॥ १४ ॥

Segmented

साल-ताल-अश्वकर्णान् च तरसा पातयन् बहून् पर्यस्यन् गिरि-कूटानि द्रुमान् अन्यांः च वेगतः

Analysis

Word Lemma Parse
साल साल pos=n,comp=y
ताल ताल pos=n,comp=y
अश्वकर्णान् अश्वकर्ण pos=n,g=m,c=2,n=p
pos=i
तरसा तरस् pos=n,g=n,c=3,n=s
पातयन् पातय् pos=va,g=m,c=1,n=s,f=part
बहून् बहु pos=a,g=m,c=2,n=p
पर्यस्यन् पर्यस् pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
कूटानि कूट pos=n,g=n,c=2,n=p
द्रुमान् द्रुम pos=n,g=m,c=2,n=p
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
वेगतः वेग pos=n,g=m,c=5,n=s