Original

कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः ।प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा ॥ १३ ॥

Segmented

काम-क्रोध-समुत्थेन भ्रातुः कोप-अग्निना वृतः प्रभञ्जन इव अ प्रीतः प्रययौ लक्ष्मणस् तदा

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
समुत्थेन समुत्थ pos=a,g=m,c=3,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
कोप कोप pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रभञ्जन प्रभञ्जन pos=n,g=m,c=1,n=s
इव इव pos=i
pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
लक्ष्मणस् लक्ष्मण pos=n,g=m,c=1,n=s
तदा तदा pos=i