Original

यथोक्तकारी वचनमुत्तरं चैव सोत्तरम् ।बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा ॥ १२ ॥

Segmented

यथा उक्त-कारी वचनम् उत्तरम् च एव सोत्तरम् बृहस्पति-समः बुद्ध्या मत्वा राम-अनुजः तदा

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
कारी कारिन् pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सोत्तरम् सोत्तर pos=a,g=n,c=2,n=s
बृहस्पति बृहस्पति pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
मत्वा मन् pos=vi
राम राम pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
तदा तदा pos=i