Original

शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः ।प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव ॥ ११ ॥

Segmented

शक्रबाणासन-प्रख्यम् धनुः कालान्तक-उपमः प्रगृह्य गिरि-शृङ्ग-आभम् मन्दरः सानुमान् इव

Analysis

Word Lemma Parse
शक्रबाणासन शक्रबाणासन pos=n,comp=y
प्रख्यम् प्रख्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
कालान्तक कालान्तक pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
गिरि गिरि pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
मन्दरः मन्दर pos=n,g=m,c=1,n=s
सानुमान् सानुमत् pos=a,g=m,c=1,n=s
इव इव pos=i