Original

ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः ।लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः ॥ १० ॥

Segmented

ततः शुभ-मतिः प्राज्ञो भ्रातुः प्रिय-हिते रतः लक्ष्मणः प्रतिसंरब्धो जगाम भवनम् कपेः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुभ शुभ pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
हिते हित pos=a,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
प्रतिसंरब्धो प्रतिसंरभ् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
कपेः कपि pos=n,g=m,c=6,n=s