Original

स कामिनं दीनमदीनसत्त्वः शोकाभिपन्नं समुदीर्णकोपम् ।नरेन्द्रसूनुर्नरदेवपुत्रं रामानुजः पूर्वजमित्युवाच ॥ १ ॥

Segmented

स कामिनम् दीनम् अदीन-सत्त्वः शोक-अभिपन्नम् समुदीः-कोपम् नरेन्द्र-सूनुः नर-देव-पुत्रम् राम-अनुजः पूर्वजम् इत्य् उवाच

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कामिनम् कामिन् pos=a,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
अदीन अदीन pos=a,comp=y
सत्त्वः सत्त्व pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
अभिपन्नम् अभिपद् pos=va,g=m,c=2,n=s,f=part
समुदीः समुदीर् pos=va,comp=y,f=part
कोपम् कोप pos=n,g=m,c=2,n=s
नरेन्द्र नरेन्द्र pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
देव देव pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
पूर्वजम् पूर्वज pos=n,g=m,c=2,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit