Original

प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः ।राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ ॥ ९ ॥

Segmented

प्रभया पर्वत-इन्द्रः ऽयम् युवयोः अवभासितः राज्य-अर्हौ अमर-प्रख्यौ कथम् देशम् इह आगतौ

Analysis

Word Lemma Parse
प्रभया प्रभा pos=n,g=f,c=3,n=s
पर्वत पर्वत pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
युवयोः त्वद् pos=n,g=,c=6,n=d
अवभासितः अवभासय् pos=va,g=m,c=1,n=s,f=part
राज्य राज्य pos=n,comp=y
अर्हौ अर्ह pos=a,g=m,c=1,n=d
अमर अमर pos=n,comp=y
प्रख्यौ प्रख्या pos=n,g=m,c=1,n=d
कथम् कथम् pos=i
देशम् देश pos=n,g=m,c=2,n=s
इह इह pos=i
आगतौ आगम् pos=va,g=m,c=1,n=d,f=part