Original

इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ ।धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ ॥ ६ ॥

Segmented

इमाम् नदीम् शुभ-जलाम् शोभयन्तौ तरस्विनौ धैर्यवन्तौ सुवर्ण-आभौ कौ युवाम् चीर-वाससौ

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
शुभ शुभ pos=a,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
शोभयन्तौ शोभय् pos=va,g=m,c=1,n=d,f=part
तरस्विनौ तरस्विन् pos=a,g=m,c=1,n=d
धैर्यवन्तौ धैर्यवत् pos=a,g=m,c=1,n=d
सुवर्ण सुवर्ण pos=n,comp=y
आभौ आभ pos=a,g=m,c=1,n=d
कौ pos=n,g=m,c=1,n=d
युवाम् त्वद् pos=n,g=,c=1,n=d
चीर चीर pos=n,comp=y
वाससौ वासस् pos=n,g=m,c=1,n=d