Original

त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः ।पम्पातीररुहान्वृक्षान्वीक्षमाणौ समन्ततः ॥ ५ ॥

Segmented

त्रासयन्तौ मृग-गणान् अन्यांः च वन-चारिणः पम्पा-तीर-रुहान् वृक्षान् वीक्षमाणौ समन्ततः

Analysis

Word Lemma Parse
त्रासयन्तौ त्रासय् pos=va,g=m,c=1,n=d,f=part
मृग मृग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
वन वन pos=n,comp=y
चारिणः चारिन् pos=a,g=m,c=2,n=p
पम्पा पम्पा pos=n,comp=y
तीर तीर pos=n,comp=y
रुहान् रुह pos=a,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
वीक्षमाणौ वीक्ष् pos=va,g=m,c=1,n=d,f=part
समन्ततः समन्ततः pos=i