Original

राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ ।देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ ॥ ४ ॥

Segmented

राजर्षि-देव-प्रतिमौ तापसौ संशित-व्रता देशम् कथम् इमम् प्राप्तौ भवन्तौ वर-वर्णिनः

Analysis

Word Lemma Parse
राजर्षि राजर्षि pos=n,comp=y
देव देव pos=n,comp=y
प्रतिमौ प्रतिमा pos=n,g=m,c=1,n=d
तापसौ तापस pos=n,g=m,c=1,n=d
संशित संशित pos=a,comp=y
व्रता व्रत pos=n,g=m,c=1,n=d
देशम् देश pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
भवन्तौ भवत् pos=a,g=m,c=1,n=d
वर वर pos=a,comp=y
वर्णिनः वर्णिन् pos=a,g=m,c=1,n=d