Original

स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः ।आबभाषे च तौ वीरौ यथावत्प्रशशंस च ॥ ३ ॥

Segmented

स्वकम् रूपम् परित्यज्य भिक्षु-रूपेण वानरः आबभाषे च तौ वीरौ यथावत् प्रशशंस च

Analysis

Word Lemma Parse
स्वकम् स्वक pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
परित्यज्य परित्यज् pos=vi
भिक्षु भिक्षु pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
वानरः वानर pos=n,g=m,c=1,n=s
आबभाषे आभाष् pos=v,p=3,n=s,l=lit
pos=i
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
यथावत् यथावत् pos=i
प्रशशंस प्रशंस् pos=v,p=3,n=s,l=lit
pos=i