Original

तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम् ।वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम् ॥ २५ ॥

Segmented

तम् अभ्यभाष सौमित्रे सुग्रीव-सचिवम् कपिम् वाक्य-ज्ञम् मधुरैः वाक्यैः स्नेह-युक्तम् अरिंदमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्यभाष अभिभाष् pos=v,p=2,n=s,l=lot
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
सुग्रीव सुग्रीव pos=n,comp=y
सचिवम् सचिव pos=n,g=m,c=2,n=s
कपिम् कपि pos=n,g=m,c=2,n=s
वाक्य वाक्य pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
मधुरैः मधुर pos=a,g=n,c=3,n=p
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
स्नेह स्नेह pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s