Original

एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत् ।प्रहृष्टवदनः श्रीमान्भ्रातरं पार्श्वतः स्थितम् ॥ २३ ॥

Segmented

एतच् छ्रुत्वा वचस् तस्य रामो लक्ष्मणम् अब्रवीत् प्रहृः-वदनः श्रीमान् भ्रातरम् पार्श्वतः स्थितम्

Analysis

Word Lemma Parse
एतच् एतद् pos=n,g=n,c=2,n=s
छ्रुत्वा श्रु pos=vi
वचस् वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
पार्श्वतः पार्श्वतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part