Original

एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ ।वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किंचन ॥ २२ ॥

Segmented

एवम् उक्त्वा तु हनुमांस् तौ वीरौ राम-लक्ष्मणौ वाक्य-ज्ञौ वाक्य-कुशलः पुनः न उवाच किंचन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
हनुमांस् हनुमन्त् pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
वीरौ वीर pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
वाक्य वाक्य pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=2,n=d
वाक्य वाक्य pos=n,comp=y
कुशलः कुशल pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
किंचन कश्चन pos=n,g=n,c=2,n=s